B 377-44 Vāstupūjāvidhi

Manuscript culture infobox

Filmed in: B 377/44
Title: Vāstupūjāvidhi
Dimensions: 14 x 10 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1578
Remarks:

Reel No. B 377-44


Inventory No. 85816

Title Gurupādukāstava

Remarks assigned to the Rudrayāmalatantra

Author

Subject Karmakāṇḍa

Language Sanskrit

Text Features

Reference

Acknowledgement

Manuscript Details

Script Devanagari

Material paper

State complete

Size . 14.0 x 10.0 cm

Binding Hole(s)

Folios 1

Lines per Folio 16

Foliation none

Illustrations

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1578


Manuscript Features

The text is in twelve stanzas and 19 lines in total. Two exposures of exp. 4

Excerpts

«Complete Transcript:»


śrīgajāna[na] prasanna ||

śrīgurupādukāstavaḥ ||

oṃ vāgurāmūlavalaye sūtrādyāḥ kavalīkṛtāḥ ||

evaṃ kulāgame jñānaṃ pādukāyāṃ pratiṣṭhitaṃ || 1 ||


koṭikoṭimahādānāt koṭikoṭimahāvratāt ||

koṭīkoṭīmahāyajñāt parāśrīpādukāsmṛtiḥ || 2 ||


koṭimantrajapāt koṭipuṇyatīrthāvagāhanāt ||

koṭidevārccanāddevi parāśrī ºº || 3 ||


mahāroge mahotpāte mahadduḥkhe mahadbhaye ||

mahāpadi mahāpāpe smṛtā rakṣati pādukā || 4 ||


tenādhītaṃ śrutaṃ jñātaṃ dattam īṣṭaṃ ca pujitaṃ ||

jihvāgre varttate yasya parāśrīpādukā priye || 5 ||


sakṛcchrīpādukā devi yāvajjīvati bhaktitaḥ ||

sa sarvapāparahitaḥ prāpnoti paramāṃ gatiṃ || 6 ||


śucir vāpyaśucir vā pi bhaktyā smarati pādukāṃ ||

anāyāsena dharmārthakāmamokṣān sabheta saḥ || 7 ||


śrīnāthacaraṇāmbhojaṃ yasyāṃ diśi virājate ||

tasyai diśyai namaskuryāt bhaktyā pratidinaṃ priye || 8 ||


na pādukāparo mantro na devaḥ śrīguroḥ paraḥ ||

na hi śaivāt paro mārgo na puṇyaṃ kulapūjanāt || 9 ||


dhyānamūlaṃ guror mūrtti pūjāmūlaṃ guroḥ padaṃ ||

mantramūlaṃ guror vākyaṃ mokṣamūlaṃ guroḥ kṛpā || 10 ||


gurumūlāḥ kriyāḥ sarvā lokesmin kulanāyine ||

tasmāt sevyo gurur nityaṃ siddhyarthaṃ bhaktisaṃyutaiḥ || 11 ||


tāvadārthi(!)bhayaṃduḥkhaṃ śokamohabhramādayaḥ ||

yāvannāyāti sadanaṃ śrīgurur bhaktivatsalaḥ || 12 ||


iti śrīrudrayāmale gurupādukāstavarājaḥ ||


arjitaṃ bhūrikaṣṭena pustakaṃ likhitaṃ mayā || hartum icchati yaḥ pāpī tasya vaṃśakṣayo bhavet || 1 || (exp. 5 and 6)


Microfilm Details

Reel No. B 377/44

Date of Filming 09-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS\RA

Date 26-07-2011

Bibliography